The Ultimate Guide To bhairav kavach

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा

चाग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरव: । ।

इत्थं देव्या वचः श्रुत्वा प्रहस्यातिशयं प्रभुः ।

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

यस्य विज्ञानमात्रेण मन्त्रसिद्धिर्न संशयः ॥ २७॥

हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः।।

 



ॐ अस्य श्री बटुकभैरवकवचस्य आनन्द भैरव ऋषि: त्रिष्टुप्छंद: श्री बटुकभैरवो देवता बंवीजं ह्रीं शक्ति: ॐ बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः।



भीषणो भैरवः पातु उत्तरास्यां तु read more सर्वदा । 

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

रणेषु चातिघोरेषु महामृत्यु भयेषु च।।

Report this wiki page